B 373-24 Prātaḥkṛtya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 373/24
Title: Prātaḥkṛtya
Dimensions: 11.1 x 7.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/137
Remarks:


Reel No. B 373-24 Inventory No. 54713

Title Prātaḥkṛtya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 7.5 x 4.1 cm

Folios 5

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 8/137

Manuscript Features

Excerpts

«Beginning: »

oṃ śrīparadevatāyai || no siya || gurunamaskāra[ḥ] ||

akhaṇḍamaṇḍalākāraṃ vyāptaṃ jena(!) carācalaṃ(!) |

tatpada[ṃ] (ṇḍa)[r]śitaṃ jyena(!) tasmai śrī gurave namaḥ ||

tritattva(‥ ‥)siya || aiṃ ātmatattvaṃ śodhayāmi svāhā || klīṃ vidyātattvaṃ śodhayāmi svāhā || sauṃ śivatattvaṃ śodhayāmi svāhā || (exp. 2:1–4)

«End: »

tāru(!)mūle ||

vartturākāle(!) śyāmavarṇaṣodaśa(!)dale sadāśivadevatā ākāśatattvaṃ haṃ bi(!)jena śalira(!)ākāśaśari(!)raṃ bhāvaya(!)t ||

lalāte(!) ||

jo(!)tir ā(kāṃśe) || (aṃgā)didevatā nirañjanatattvaṃ śūnyaṃ bhāvayet ta++ nivvāna(!) japa || khecarīmudrāṃ [[da]]rśaya(!)t || nyāsa || parameśvarī[ṃ] dhyātvā || jāpa (!) 108 || tuti(!) || (exp. 7t6–7b3)

«Colophon: »

iti prātakṛtti(!) || ||

varṇṇānte bījamadhyasthaṃ tasyopari śivaṃ nyaset |

ādimadhyāvasānena (magnai) trayavibhūṣitaṃ ||

marmmanābhisthitaṃ devaṃ gāyatrīparibhūṣitaṃ(!) |

kūṭam ekasthitaṃ deva mahāmārttaṇḍabhairavaḥ || (!) (exp. 7b3–6)

Microfilm Details

Reel No. B 373/24

Date of Filming 01-12-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 04-08-2009

Bibliography