B 373-24 Prātaḥkṛtya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 373/24
Title: Prātaḥkṛtya
Dimensions: 11.1 x 7.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/137
Remarks:
Reel No. B 373-24 Inventory No. 54713
Title Prātaḥkṛtya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 7.5 x 4.1 cm
Folios 5
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 8/137
Manuscript Features
Excerpts
«Beginning: »
oṃ śrīparadevatāyai || no siya || gurunamaskāra[ḥ] ||
akhaṇḍamaṇḍalākāraṃ vyāptaṃ jena(!) carācalaṃ(!) |
tatpada[ṃ] (ṇḍa)[r]śitaṃ jyena(!) tasmai śrī gurave namaḥ ||
tritattva(‥ ‥)siya || aiṃ ātmatattvaṃ śodhayāmi svāhā || klīṃ vidyātattvaṃ śodhayāmi svāhā || sauṃ śivatattvaṃ śodhayāmi svāhā || (exp. 2:1–4)
«End: »
tāru(!)mūle ||
vartturākāle(!) śyāmavarṇaṣodaśa(!)dale sadāśivadevatā ākāśatattvaṃ haṃ bi(!)jena śalira(!)ākāśaśari(!)raṃ bhāvaya(!)t ||
lalāte(!) ||
jo(!)tir ā(kāṃśe) || (aṃgā)didevatā nirañjanatattvaṃ śūnyaṃ bhāvayet ta++ nivvāna(!) japa || khecarīmudrāṃ [[da]]rśaya(!)t || nyāsa || parameśvarī[ṃ] dhyātvā || jāpa (!) 108 || tuti(!) || (exp. 7t6–7b3)
«Colophon: »
iti prātakṛtti(!) || ||
varṇṇānte bījamadhyasthaṃ tasyopari śivaṃ nyaset |
ādimadhyāvasānena (magnai) trayavibhūṣitaṃ ||
marmmanābhisthitaṃ devaṃ gāyatrīparibhūṣitaṃ(!) |
kūṭam ekasthitaṃ deva mahāmārttaṇḍabhairavaḥ || (!) (exp. 7b3–6)
Microfilm Details
Reel No. B 373/24
Date of Filming 01-12-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 04-08-2009
Bibliography